A 400-5 Sūryaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 400/5
Title: Sūryaśataka
Dimensions: 23.7 x 8.9 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3177
Remarks:
Reel No. A 400-5 Inventory No. 73015
Title Sūryaśatakaṭīkā
Author Śākyasiṃha
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 23.5.0 x 9.0 cm
Folios 34
Lines per Folio 9
Foliation figures in the middle right-hand margins on verso.
Date of Copying NS 789
Place of Copying Śākyaṃgumahāvihāra
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5/3177
Manuscript Features
Foll. 19–22 are missing.
Excerpts
Beginning
❖ oṃ namaḥ śrīsūryāya ||
jambheti || vo yuṣmākaṃ vibhūtyai bhūyāsur bbhavantu vibhūtiḥ
svarggāpavargahetuḥ svargaśabdena niratiśayā (2) prītir ucyate,,
apavargaśabdena mokṣaḥ kebhūtety (!) arthaṃ bhūyāsuḥ bhānavaḥ
kiraṇāḥ kasya sambandhinaḥ bhānavīyāḥ bhānuśa(3)bdenāditya ucyate,,
raśmayaś ca tatrādityapratipādako grāhyaḥ kiṃviśiṣṭā bhānavaḥ bhāsayanto
dīpayantaḥ kiṃbhuvanaṃ,, (4) kiṃbhūtāḥ punas te kiraṇāḥ abhinavāḥ prātaḥ kālīnāḥ punaḥ kiṃviśiṣṭā jambhonāmāsuraviśeṣas tasyācyu(5)tiḥ śatrur indras tasya ibho hastī airāvaṇasaṃjñakaḥ ādityo pi pūrvasyān diśy abhyudeti sā cendrī (!) dig ucyate (fol. 1v1–5)
End
ahosvit (!) cakṣul (!) locanaṃ ghaṭapaṭādiparicchedahetutvāt dīpo (nunu) śabdāvitarkka (!) andhakārāpanayahetutvād dīpa i(5)ty ucyate devo yaṃ guruḥ
puṇyaprasavahetutvāt kim vā janakaḥ pitā atyantapālakatvāt jīvitaṃ oṣadī (!) vanaspatīnāṃ,, pra(6)savahetutvāt jīvitaṃ prāṇīnāṃ (!) jananahetutāt bījaṃ ojo balaṃ vā evam anena prakāreṇa jagatāṃ madhye ka iti nirṇṇīyate yaḥ (7) asāvevaṃbhūtaḥ savadā (!) sarvvaprakāreṇa sarvvadaśīsarvvakāran (!) upakarttuṃ śīlaṃ yasya sa tathottaḥ || 100 || (fol. 37r4–7)
Colophon
iti sūryya(8)śatakasya ṭīkāyāṃ (!) samāptā || ❁ ||
❖ śreyo ʼstu || samvat 789 phālguṇaśuddhi (!) 12 etaddine śrīgopucchaparvvate śrīśā(9)kyaṃgumahāvīhārāvasthita,, (!) śākyavaṃśodbhavaśrīśākyasiṃhena idaṃ sūryyaśatakasya ṭīkāyāṃ sampūrṇṇam iti ||
yathā dṛṣṭaṃ (37v1)tathā likhitaṃ,, lekhako nāsti doṣaṇaṃ (!) |
yadi śudham aśuddhaṃ vā,, mama doṣo na vidhyate || ❁ ||
śubha (!) maṅgalaṃ kalyānaṃ (!) bhavantu || ❁
(2)amārkapātaśravaṇair yuktā cet pauṣamāghayoḥ |
ardhodayaḥ savijñeyaḥ sūryaparvaśatādhikaḥ ||
(3)bhādre skānde tithau kṛṣṇe rohiṇyāṃ bhaumavāsare |
vyatīpāte mahāyoge kapilā ṣaṣṭhir (!) ucyate || (fol. 37r7–37v3)
Microfilm Details
Reel No. A 400/5
Date of Filming 18-07-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 22-11-2003
Bibliography