A 400-5 Sūryaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 400/5
Title: Sūryaśataka
Dimensions: 23.7 x 8.9 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3177
Remarks:


Reel No. A 400-5 Inventory No. 73015

Title Sūryaśatakaṭīkā

Author Śākyasiṃha

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5.0 x 9.0 cm

Folios 34

Lines per Folio 9

Foliation figures in the middle right-hand margins on verso.

Date of Copying NS 789

Place of Copying Śākyaṃgumahāvihāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3177

Manuscript Features

Foll. 19–22 are missing.

Excerpts

Beginning

❖ oṃ namaḥ śrīsūryāya ||

jambheti || vo yuṣmākaṃ vibhūtyai bhūyāsur bbhavantu vibhūtiḥ

svarggāpavargahetuḥ svargaśabdena niratiśayā (2) prītir ucyate,,

apavargaśabdena mokṣaḥ kebhūtety (!) arthaṃ bhūyāsuḥ bhānavaḥ

kiraṇāḥ kasya sambandhinaḥ bhānavīyāḥ bhānuśa(3)bdenāditya ucyate,,

raśmayaś ca tatrādityapratipādako grāhyaḥ kiṃviśiṣṭā bhānavaḥ bhāsayanto

dīpayantaḥ kiṃbhuvanaṃ,, (4) kiṃbhūtāḥ punas te kiraṇāḥ abhinavāḥ prātaḥ kālīnāḥ punaḥ kiṃviśiṣṭā jambhonāmāsuraviśeṣas tasyācyu(5)tiḥ śatrur indras tasya ibho hastī airāvaṇasaṃjñakaḥ ādityo pi pūrvasyān diśy abhyudeti sā cendrī (!) dig ucyate (fol. 1v1–5)

End

ahosvit (!) cakṣul (!) locanaṃ ghaṭapaṭādiparicchedahetutvāt dīpo (nunu) śabdāvitarkka (!) andhakārāpanayahetutvād dīpa i(5)ty ucyate devo yaṃ guruḥ

puṇyaprasavahetutvāt kim vā janakaḥ pitā atyantapālakatvāt jīvitaṃ oṣadī (!) vanaspatīnāṃ,, pra(6)savahetutvāt jīvitaṃ prāṇīnāṃ (!) jananahetutāt bījaṃ ojo balaṃ vā evam anena prakāreṇa jagatāṃ madhye ka iti nirṇṇīyate yaḥ (7) asāvevaṃbhūtaḥ savadā (!) sarvvaprakāreṇa sarvvadaśīsarvvakāran (!) upakarttuṃ śīlaṃ yasya sa tathottaḥ || 100 || (fol. 37r4–7)

Colophon

iti sūryya(8)śatakasya ṭīkāyāṃ (!) samāptā || ❁ ||

❖ śreyo ʼstu || samvat 789 phālguṇaśuddhi (!) 12 etaddine śrīgopucchaparvvate śrīśā(9)kyaṃgumahāvīhārāvasthita,, (!) śākyavaṃśodbhavaśrīśākyasiṃhena idaṃ sūryyaśatakasya ṭīkāyāṃ sampūrṇṇam iti ||

yathā dṛṣṭaṃ (37v1)tathā likhitaṃ,, lekhako nāsti doṣaṇaṃ (!) |

yadi śudham aśuddhaṃ vā,, mama doṣo na vidhyate || ❁ ||

śubha (!) maṅgalaṃ kalyānaṃ (!) bhavantu || ❁

(2)amārkapātaśravaṇair yuktā cet pauṣamāghayoḥ |

ardhodayaḥ savijñeyaḥ sūryaparvaśatādhikaḥ ||

(3)bhādre skānde tithau kṛṣṇe rohiṇyāṃ bhaumavāsare |

vyatīpāte mahāyoge kapilā ṣaṣṭhir (!) ucyate || (fol. 37r7–37v3)

Microfilm Details

Reel No. A 400/5

Date of Filming 18-07-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 22-11-2003

Bibliography